| Singular | Dual | Plural |
Nominativo |
मधुष्यन्दः
madhuṣyandaḥ
|
मधुष्यन्दौ
madhuṣyandau
|
मधुष्यन्दाः
madhuṣyandāḥ
|
Vocativo |
मधुष्यन्द
madhuṣyanda
|
मधुष्यन्दौ
madhuṣyandau
|
मधुष्यन्दाः
madhuṣyandāḥ
|
Acusativo |
मधुष्यन्दम्
madhuṣyandam
|
मधुष्यन्दौ
madhuṣyandau
|
मधुष्यन्दान्
madhuṣyandān
|
Instrumental |
मधुष्यन्देन
madhuṣyandena
|
मधुष्यन्दाभ्याम्
madhuṣyandābhyām
|
मधुष्यन्दैः
madhuṣyandaiḥ
|
Dativo |
मधुष्यन्दाय
madhuṣyandāya
|
मधुष्यन्दाभ्याम्
madhuṣyandābhyām
|
मधुष्यन्देभ्यः
madhuṣyandebhyaḥ
|
Ablativo |
मधुष्यन्दात्
madhuṣyandāt
|
मधुष्यन्दाभ्याम्
madhuṣyandābhyām
|
मधुष्यन्देभ्यः
madhuṣyandebhyaḥ
|
Genitivo |
मधुष्यन्दस्य
madhuṣyandasya
|
मधुष्यन्दयोः
madhuṣyandayoḥ
|
मधुष्यन्दानाम्
madhuṣyandānām
|
Locativo |
मधुष्यन्दे
madhuṣyande
|
मधुष्यन्दयोः
madhuṣyandayoḥ
|
मधुष्यन्देषु
madhuṣyandeṣu
|