Sanskrit tools

Sanskrit declension


Declension of मधुसंकाश madhusaṁkāśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुसंकाशः madhusaṁkāśaḥ
मधुसंकाशौ madhusaṁkāśau
मधुसंकाशाः madhusaṁkāśāḥ
Vocative मधुसंकाश madhusaṁkāśa
मधुसंकाशौ madhusaṁkāśau
मधुसंकाशाः madhusaṁkāśāḥ
Accusative मधुसंकाशम् madhusaṁkāśam
मधुसंकाशौ madhusaṁkāśau
मधुसंकाशान् madhusaṁkāśān
Instrumental मधुसंकाशेन madhusaṁkāśena
मधुसंकाशाभ्याम् madhusaṁkāśābhyām
मधुसंकाशैः madhusaṁkāśaiḥ
Dative मधुसंकाशाय madhusaṁkāśāya
मधुसंकाशाभ्याम् madhusaṁkāśābhyām
मधुसंकाशेभ्यः madhusaṁkāśebhyaḥ
Ablative मधुसंकाशात् madhusaṁkāśāt
मधुसंकाशाभ्याम् madhusaṁkāśābhyām
मधुसंकाशेभ्यः madhusaṁkāśebhyaḥ
Genitive मधुसंकाशस्य madhusaṁkāśasya
मधुसंकाशयोः madhusaṁkāśayoḥ
मधुसंकाशानाम् madhusaṁkāśānām
Locative मधुसंकाशे madhusaṁkāśe
मधुसंकाशयोः madhusaṁkāśayoḥ
मधुसंकाशेषु madhusaṁkāśeṣu