| Singular | Dual | Plural |
Nominativo |
मधुसंकाशः
madhusaṁkāśaḥ
|
मधुसंकाशौ
madhusaṁkāśau
|
मधुसंकाशाः
madhusaṁkāśāḥ
|
Vocativo |
मधुसंकाश
madhusaṁkāśa
|
मधुसंकाशौ
madhusaṁkāśau
|
मधुसंकाशाः
madhusaṁkāśāḥ
|
Acusativo |
मधुसंकाशम्
madhusaṁkāśam
|
मधुसंकाशौ
madhusaṁkāśau
|
मधुसंकाशान्
madhusaṁkāśān
|
Instrumental |
मधुसंकाशेन
madhusaṁkāśena
|
मधुसंकाशाभ्याम्
madhusaṁkāśābhyām
|
मधुसंकाशैः
madhusaṁkāśaiḥ
|
Dativo |
मधुसंकाशाय
madhusaṁkāśāya
|
मधुसंकाशाभ्याम्
madhusaṁkāśābhyām
|
मधुसंकाशेभ्यः
madhusaṁkāśebhyaḥ
|
Ablativo |
मधुसंकाशात्
madhusaṁkāśāt
|
मधुसंकाशाभ्याम्
madhusaṁkāśābhyām
|
मधुसंकाशेभ्यः
madhusaṁkāśebhyaḥ
|
Genitivo |
मधुसंकाशस्य
madhusaṁkāśasya
|
मधुसंकाशयोः
madhusaṁkāśayoḥ
|
मधुसंकाशानाम्
madhusaṁkāśānām
|
Locativo |
मधुसंकाशे
madhusaṁkāśe
|
मधुसंकाशयोः
madhusaṁkāśayoḥ
|
मधुसंकाशेषु
madhusaṁkāśeṣu
|