Sanskrit tools

Sanskrit declension


Declension of मधुसंकाशा madhusaṁkāśā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुसंकाशा madhusaṁkāśā
मधुसंकाशे madhusaṁkāśe
मधुसंकाशाः madhusaṁkāśāḥ
Vocative मधुसंकाशे madhusaṁkāśe
मधुसंकाशे madhusaṁkāśe
मधुसंकाशाः madhusaṁkāśāḥ
Accusative मधुसंकाशाम् madhusaṁkāśām
मधुसंकाशे madhusaṁkāśe
मधुसंकाशाः madhusaṁkāśāḥ
Instrumental मधुसंकाशया madhusaṁkāśayā
मधुसंकाशाभ्याम् madhusaṁkāśābhyām
मधुसंकाशाभिः madhusaṁkāśābhiḥ
Dative मधुसंकाशायै madhusaṁkāśāyai
मधुसंकाशाभ्याम् madhusaṁkāśābhyām
मधुसंकाशाभ्यः madhusaṁkāśābhyaḥ
Ablative मधुसंकाशायाः madhusaṁkāśāyāḥ
मधुसंकाशाभ्याम् madhusaṁkāśābhyām
मधुसंकाशाभ्यः madhusaṁkāśābhyaḥ
Genitive मधुसंकाशायाः madhusaṁkāśāyāḥ
मधुसंकाशयोः madhusaṁkāśayoḥ
मधुसंकाशानाम् madhusaṁkāśānām
Locative मधुसंकाशायाम् madhusaṁkāśāyām
मधुसंकाशयोः madhusaṁkāśayoḥ
मधुसंकाशासु madhusaṁkāśāsu