| Singular | Dual | Plural |
Nominative |
मधुसंकाशा
madhusaṁkāśā
|
मधुसंकाशे
madhusaṁkāśe
|
मधुसंकाशाः
madhusaṁkāśāḥ
|
Vocative |
मधुसंकाशे
madhusaṁkāśe
|
मधुसंकाशे
madhusaṁkāśe
|
मधुसंकाशाः
madhusaṁkāśāḥ
|
Accusative |
मधुसंकाशाम्
madhusaṁkāśām
|
मधुसंकाशे
madhusaṁkāśe
|
मधुसंकाशाः
madhusaṁkāśāḥ
|
Instrumental |
मधुसंकाशया
madhusaṁkāśayā
|
मधुसंकाशाभ्याम्
madhusaṁkāśābhyām
|
मधुसंकाशाभिः
madhusaṁkāśābhiḥ
|
Dative |
मधुसंकाशायै
madhusaṁkāśāyai
|
मधुसंकाशाभ्याम्
madhusaṁkāśābhyām
|
मधुसंकाशाभ्यः
madhusaṁkāśābhyaḥ
|
Ablative |
मधुसंकाशायाः
madhusaṁkāśāyāḥ
|
मधुसंकाशाभ्याम्
madhusaṁkāśābhyām
|
मधुसंकाशाभ्यः
madhusaṁkāśābhyaḥ
|
Genitive |
मधुसंकाशायाः
madhusaṁkāśāyāḥ
|
मधुसंकाशयोः
madhusaṁkāśayoḥ
|
मधुसंकाशानाम्
madhusaṁkāśānām
|
Locative |
मधुसंकाशायाम्
madhusaṁkāśāyām
|
मधुसंकाशयोः
madhusaṁkāśayoḥ
|
मधुसंकाशासु
madhusaṁkāśāsu
|