| Singular | Dual | Plural |
Nominativo |
मधुसंकाशा
madhusaṁkāśā
|
मधुसंकाशे
madhusaṁkāśe
|
मधुसंकाशाः
madhusaṁkāśāḥ
|
Vocativo |
मधुसंकाशे
madhusaṁkāśe
|
मधुसंकाशे
madhusaṁkāśe
|
मधुसंकाशाः
madhusaṁkāśāḥ
|
Acusativo |
मधुसंकाशाम्
madhusaṁkāśām
|
मधुसंकाशे
madhusaṁkāśe
|
मधुसंकाशाः
madhusaṁkāśāḥ
|
Instrumental |
मधुसंकाशया
madhusaṁkāśayā
|
मधुसंकाशाभ्याम्
madhusaṁkāśābhyām
|
मधुसंकाशाभिः
madhusaṁkāśābhiḥ
|
Dativo |
मधुसंकाशायै
madhusaṁkāśāyai
|
मधुसंकाशाभ्याम्
madhusaṁkāśābhyām
|
मधुसंकाशाभ्यः
madhusaṁkāśābhyaḥ
|
Ablativo |
मधुसंकाशायाः
madhusaṁkāśāyāḥ
|
मधुसंकाशाभ्याम्
madhusaṁkāśābhyām
|
मधुसंकाशाभ्यः
madhusaṁkāśābhyaḥ
|
Genitivo |
मधुसंकाशायाः
madhusaṁkāśāyāḥ
|
मधुसंकाशयोः
madhusaṁkāśayoḥ
|
मधुसंकाशानाम्
madhusaṁkāśānām
|
Locativo |
मधुसंकाशायाम्
madhusaṁkāśāyām
|
मधुसंकाशयोः
madhusaṁkāśayoḥ
|
मधुसंकाशासु
madhusaṁkāśāsu
|