Sanskrit tools

Sanskrit declension


Declension of मधुसंदृशा madhusaṁdṛśā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुसंदृशा madhusaṁdṛśā
मधुसंदृशे madhusaṁdṛśe
मधुसंदृशाः madhusaṁdṛśāḥ
Vocative मधुसंदृशे madhusaṁdṛśe
मधुसंदृशे madhusaṁdṛśe
मधुसंदृशाः madhusaṁdṛśāḥ
Accusative मधुसंदृशाम् madhusaṁdṛśām
मधुसंदृशे madhusaṁdṛśe
मधुसंदृशाः madhusaṁdṛśāḥ
Instrumental मधुसंदृशया madhusaṁdṛśayā
मधुसंदृशाभ्याम् madhusaṁdṛśābhyām
मधुसंदृशाभिः madhusaṁdṛśābhiḥ
Dative मधुसंदृशायै madhusaṁdṛśāyai
मधुसंदृशाभ्याम् madhusaṁdṛśābhyām
मधुसंदृशाभ्यः madhusaṁdṛśābhyaḥ
Ablative मधुसंदृशायाः madhusaṁdṛśāyāḥ
मधुसंदृशाभ्याम् madhusaṁdṛśābhyām
मधुसंदृशाभ्यः madhusaṁdṛśābhyaḥ
Genitive मधुसंदृशायाः madhusaṁdṛśāyāḥ
मधुसंदृशयोः madhusaṁdṛśayoḥ
मधुसंदृशानाम् madhusaṁdṛśānām
Locative मधुसंदृशायाम् madhusaṁdṛśāyām
मधुसंदृशयोः madhusaṁdṛśayoḥ
मधुसंदृशासु madhusaṁdṛśāsu