| Singular | Dual | Plural |
Nominative |
मधुसंदृशा
madhusaṁdṛśā
|
मधुसंदृशे
madhusaṁdṛśe
|
मधुसंदृशाः
madhusaṁdṛśāḥ
|
Vocative |
मधुसंदृशे
madhusaṁdṛśe
|
मधुसंदृशे
madhusaṁdṛśe
|
मधुसंदृशाः
madhusaṁdṛśāḥ
|
Accusative |
मधुसंदृशाम्
madhusaṁdṛśām
|
मधुसंदृशे
madhusaṁdṛśe
|
मधुसंदृशाः
madhusaṁdṛśāḥ
|
Instrumental |
मधुसंदृशया
madhusaṁdṛśayā
|
मधुसंदृशाभ्याम्
madhusaṁdṛśābhyām
|
मधुसंदृशाभिः
madhusaṁdṛśābhiḥ
|
Dative |
मधुसंदृशायै
madhusaṁdṛśāyai
|
मधुसंदृशाभ्याम्
madhusaṁdṛśābhyām
|
मधुसंदृशाभ्यः
madhusaṁdṛśābhyaḥ
|
Ablative |
मधुसंदृशायाः
madhusaṁdṛśāyāḥ
|
मधुसंदृशाभ्याम्
madhusaṁdṛśābhyām
|
मधुसंदृशाभ्यः
madhusaṁdṛśābhyaḥ
|
Genitive |
मधुसंदृशायाः
madhusaṁdṛśāyāḥ
|
मधुसंदृशयोः
madhusaṁdṛśayoḥ
|
मधुसंदृशानाम्
madhusaṁdṛśānām
|
Locative |
मधुसंदृशायाम्
madhusaṁdṛśāyām
|
मधुसंदृशयोः
madhusaṁdṛśayoḥ
|
मधुसंदृशासु
madhusaṁdṛśāsu
|