| Singular | Dual | Plural |
Nominativo |
मधुसंदृशा
madhusaṁdṛśā
|
मधुसंदृशे
madhusaṁdṛśe
|
मधुसंदृशाः
madhusaṁdṛśāḥ
|
Vocativo |
मधुसंदृशे
madhusaṁdṛśe
|
मधुसंदृशे
madhusaṁdṛśe
|
मधुसंदृशाः
madhusaṁdṛśāḥ
|
Acusativo |
मधुसंदृशाम्
madhusaṁdṛśām
|
मधुसंदृशे
madhusaṁdṛśe
|
मधुसंदृशाः
madhusaṁdṛśāḥ
|
Instrumental |
मधुसंदृशया
madhusaṁdṛśayā
|
मधुसंदृशाभ्याम्
madhusaṁdṛśābhyām
|
मधुसंदृशाभिः
madhusaṁdṛśābhiḥ
|
Dativo |
मधुसंदृशायै
madhusaṁdṛśāyai
|
मधुसंदृशाभ्याम्
madhusaṁdṛśābhyām
|
मधुसंदृशाभ्यः
madhusaṁdṛśābhyaḥ
|
Ablativo |
मधुसंदृशायाः
madhusaṁdṛśāyāḥ
|
मधुसंदृशाभ्याम्
madhusaṁdṛśābhyām
|
मधुसंदृशाभ्यः
madhusaṁdṛśābhyaḥ
|
Genitivo |
मधुसंदृशायाः
madhusaṁdṛśāyāḥ
|
मधुसंदृशयोः
madhusaṁdṛśayoḥ
|
मधुसंदृशानाम्
madhusaṁdṛśānām
|
Locativo |
मधुसंदृशायाम्
madhusaṁdṛśāyām
|
मधुसंदृशयोः
madhusaṁdṛśayoḥ
|
मधुसंदृशासु
madhusaṁdṛśāsu
|