Sanskrit tools

Sanskrit declension


Declension of मधुसूदन madhusūdana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुसूदनः madhusūdanaḥ
मधुसूदनौ madhusūdanau
मधुसूदनाः madhusūdanāḥ
Vocative मधुसूदन madhusūdana
मधुसूदनौ madhusūdanau
मधुसूदनाः madhusūdanāḥ
Accusative मधुसूदनम् madhusūdanam
मधुसूदनौ madhusūdanau
मधुसूदनान् madhusūdanān
Instrumental मधुसूदनेन madhusūdanena
मधुसूदनाभ्याम् madhusūdanābhyām
मधुसूदनैः madhusūdanaiḥ
Dative मधुसूदनाय madhusūdanāya
मधुसूदनाभ्याम् madhusūdanābhyām
मधुसूदनेभ्यः madhusūdanebhyaḥ
Ablative मधुसूदनात् madhusūdanāt
मधुसूदनाभ्याम् madhusūdanābhyām
मधुसूदनेभ्यः madhusūdanebhyaḥ
Genitive मधुसूदनस्य madhusūdanasya
मधुसूदनयोः madhusūdanayoḥ
मधुसूदनानाम् madhusūdanānām
Locative मधुसूदने madhusūdane
मधुसूदनयोः madhusūdanayoḥ
मधुसूदनेषु madhusūdaneṣu