| Singular | Dual | Plural |
Nominative |
मधुसूदनः
madhusūdanaḥ
|
मधुसूदनौ
madhusūdanau
|
मधुसूदनाः
madhusūdanāḥ
|
Vocative |
मधुसूदन
madhusūdana
|
मधुसूदनौ
madhusūdanau
|
मधुसूदनाः
madhusūdanāḥ
|
Accusative |
मधुसूदनम्
madhusūdanam
|
मधुसूदनौ
madhusūdanau
|
मधुसूदनान्
madhusūdanān
|
Instrumental |
मधुसूदनेन
madhusūdanena
|
मधुसूदनाभ्याम्
madhusūdanābhyām
|
मधुसूदनैः
madhusūdanaiḥ
|
Dative |
मधुसूदनाय
madhusūdanāya
|
मधुसूदनाभ्याम्
madhusūdanābhyām
|
मधुसूदनेभ्यः
madhusūdanebhyaḥ
|
Ablative |
मधुसूदनात्
madhusūdanāt
|
मधुसूदनाभ्याम्
madhusūdanābhyām
|
मधुसूदनेभ्यः
madhusūdanebhyaḥ
|
Genitive |
मधुसूदनस्य
madhusūdanasya
|
मधुसूदनयोः
madhusūdanayoḥ
|
मधुसूदनानाम्
madhusūdanānām
|
Locative |
मधुसूदने
madhusūdane
|
मधुसूदनयोः
madhusūdanayoḥ
|
मधुसूदनेषु
madhusūdaneṣu
|