| Singular | Dual | Plural |
Nominativo |
मधुसूदनः
madhusūdanaḥ
|
मधुसूदनौ
madhusūdanau
|
मधुसूदनाः
madhusūdanāḥ
|
Vocativo |
मधुसूदन
madhusūdana
|
मधुसूदनौ
madhusūdanau
|
मधुसूदनाः
madhusūdanāḥ
|
Acusativo |
मधुसूदनम्
madhusūdanam
|
मधुसूदनौ
madhusūdanau
|
मधुसूदनान्
madhusūdanān
|
Instrumental |
मधुसूदनेन
madhusūdanena
|
मधुसूदनाभ्याम्
madhusūdanābhyām
|
मधुसूदनैः
madhusūdanaiḥ
|
Dativo |
मधुसूदनाय
madhusūdanāya
|
मधुसूदनाभ्याम्
madhusūdanābhyām
|
मधुसूदनेभ्यः
madhusūdanebhyaḥ
|
Ablativo |
मधुसूदनात्
madhusūdanāt
|
मधुसूदनाभ्याम्
madhusūdanābhyām
|
मधुसूदनेभ्यः
madhusūdanebhyaḥ
|
Genitivo |
मधुसूदनस्य
madhusūdanasya
|
मधुसूदनयोः
madhusūdanayoḥ
|
मधुसूदनानाम्
madhusūdanānām
|
Locativo |
मधुसूदने
madhusūdane
|
मधुसूदनयोः
madhusūdanayoḥ
|
मधुसूदनेषु
madhusūdaneṣu
|