Sanskrit tools

Sanskrit declension


Declension of मधुसेन madhusena, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुसेनः madhusenaḥ
मधुसेनौ madhusenau
मधुसेनाः madhusenāḥ
Vocative मधुसेन madhusena
मधुसेनौ madhusenau
मधुसेनाः madhusenāḥ
Accusative मधुसेनम् madhusenam
मधुसेनौ madhusenau
मधुसेनान् madhusenān
Instrumental मधुसेनेन madhusenena
मधुसेनाभ्याम् madhusenābhyām
मधुसेनैः madhusenaiḥ
Dative मधुसेनाय madhusenāya
मधुसेनाभ्याम् madhusenābhyām
मधुसेनेभ्यः madhusenebhyaḥ
Ablative मधुसेनात् madhusenāt
मधुसेनाभ्याम् madhusenābhyām
मधुसेनेभ्यः madhusenebhyaḥ
Genitive मधुसेनस्य madhusenasya
मधुसेनयोः madhusenayoḥ
मधुसेनानाम् madhusenānām
Locative मधुसेने madhusene
मधुसेनयोः madhusenayoḥ
मधुसेनेषु madhuseneṣu