| Singular | Dual | Plural |
Nominative |
मधुसेनः
madhusenaḥ
|
मधुसेनौ
madhusenau
|
मधुसेनाः
madhusenāḥ
|
Vocative |
मधुसेन
madhusena
|
मधुसेनौ
madhusenau
|
मधुसेनाः
madhusenāḥ
|
Accusative |
मधुसेनम्
madhusenam
|
मधुसेनौ
madhusenau
|
मधुसेनान्
madhusenān
|
Instrumental |
मधुसेनेन
madhusenena
|
मधुसेनाभ्याम्
madhusenābhyām
|
मधुसेनैः
madhusenaiḥ
|
Dative |
मधुसेनाय
madhusenāya
|
मधुसेनाभ्याम्
madhusenābhyām
|
मधुसेनेभ्यः
madhusenebhyaḥ
|
Ablative |
मधुसेनात्
madhusenāt
|
मधुसेनाभ्याम्
madhusenābhyām
|
मधुसेनेभ्यः
madhusenebhyaḥ
|
Genitive |
मधुसेनस्य
madhusenasya
|
मधुसेनयोः
madhusenayoḥ
|
मधुसेनानाम्
madhusenānām
|
Locative |
मधुसेने
madhusene
|
मधुसेनयोः
madhusenayoḥ
|
मधुसेनेषु
madhuseneṣu
|