| Singular | Dual | Plural |
Nominativo |
मधुसेनः
madhusenaḥ
|
मधुसेनौ
madhusenau
|
मधुसेनाः
madhusenāḥ
|
Vocativo |
मधुसेन
madhusena
|
मधुसेनौ
madhusenau
|
मधुसेनाः
madhusenāḥ
|
Acusativo |
मधुसेनम्
madhusenam
|
मधुसेनौ
madhusenau
|
मधुसेनान्
madhusenān
|
Instrumental |
मधुसेनेन
madhusenena
|
मधुसेनाभ्याम्
madhusenābhyām
|
मधुसेनैः
madhusenaiḥ
|
Dativo |
मधुसेनाय
madhusenāya
|
मधुसेनाभ्याम्
madhusenābhyām
|
मधुसेनेभ्यः
madhusenebhyaḥ
|
Ablativo |
मधुसेनात्
madhusenāt
|
मधुसेनाभ्याम्
madhusenābhyām
|
मधुसेनेभ्यः
madhusenebhyaḥ
|
Genitivo |
मधुसेनस्य
madhusenasya
|
मधुसेनयोः
madhusenayoḥ
|
मधुसेनानाम्
madhusenānām
|
Locativo |
मधुसेने
madhusene
|
मधुसेनयोः
madhusenayoḥ
|
मधुसेनेषु
madhuseneṣu
|