Sanskrit tools

Sanskrit declension


Declension of मधुस्थान madhusthāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुस्थानम् madhusthānam
मधुस्थाने madhusthāne
मधुस्थानानि madhusthānāni
Vocative मधुस्थान madhusthāna
मधुस्थाने madhusthāne
मधुस्थानानि madhusthānāni
Accusative मधुस्थानम् madhusthānam
मधुस्थाने madhusthāne
मधुस्थानानि madhusthānāni
Instrumental मधुस्थानेन madhusthānena
मधुस्थानाभ्याम् madhusthānābhyām
मधुस्थानैः madhusthānaiḥ
Dative मधुस्थानाय madhusthānāya
मधुस्थानाभ्याम् madhusthānābhyām
मधुस्थानेभ्यः madhusthānebhyaḥ
Ablative मधुस्थानात् madhusthānāt
मधुस्थानाभ्याम् madhusthānābhyām
मधुस्थानेभ्यः madhusthānebhyaḥ
Genitive मधुस्थानस्य madhusthānasya
मधुस्थानयोः madhusthānayoḥ
मधुस्थानानाम् madhusthānānām
Locative मधुस्थाने madhusthāne
मधुस्थानयोः madhusthānayoḥ
मधुस्थानेषु madhusthāneṣu