| Singular | Dual | Plural |
Nominativo |
मधुस्थानम्
madhusthānam
|
मधुस्थाने
madhusthāne
|
मधुस्थानानि
madhusthānāni
|
Vocativo |
मधुस्थान
madhusthāna
|
मधुस्थाने
madhusthāne
|
मधुस्थानानि
madhusthānāni
|
Acusativo |
मधुस्थानम्
madhusthānam
|
मधुस्थाने
madhusthāne
|
मधुस्थानानि
madhusthānāni
|
Instrumental |
मधुस्थानेन
madhusthānena
|
मधुस्थानाभ्याम्
madhusthānābhyām
|
मधुस्थानैः
madhusthānaiḥ
|
Dativo |
मधुस्थानाय
madhusthānāya
|
मधुस्थानाभ्याम्
madhusthānābhyām
|
मधुस्थानेभ्यः
madhusthānebhyaḥ
|
Ablativo |
मधुस्थानात्
madhusthānāt
|
मधुस्थानाभ्याम्
madhusthānābhyām
|
मधुस्थानेभ्यः
madhusthānebhyaḥ
|
Genitivo |
मधुस्थानस्य
madhusthānasya
|
मधुस्थानयोः
madhusthānayoḥ
|
मधुस्थानानाम्
madhusthānānām
|
Locativo |
मधुस्थाने
madhusthāne
|
मधुस्थानयोः
madhusthānayoḥ
|
मधुस्थानेषु
madhusthāneṣu
|