| Singular | Dual | Plural |
Nominative |
मधुस्यन्दी
madhusyandī
|
मधुस्यन्दिनौ
madhusyandinau
|
मधुस्यन्दिनः
madhusyandinaḥ
|
Vocative |
मधुस्यन्दिन्
madhusyandin
|
मधुस्यन्दिनौ
madhusyandinau
|
मधुस्यन्दिनः
madhusyandinaḥ
|
Accusative |
मधुस्यन्दिनम्
madhusyandinam
|
मधुस्यन्दिनौ
madhusyandinau
|
मधुस्यन्दिनः
madhusyandinaḥ
|
Instrumental |
मधुस्यन्दिना
madhusyandinā
|
मधुस्यन्दिभ्याम्
madhusyandibhyām
|
मधुस्यन्दिभिः
madhusyandibhiḥ
|
Dative |
मधुस्यन्दिने
madhusyandine
|
मधुस्यन्दिभ्याम्
madhusyandibhyām
|
मधुस्यन्दिभ्यः
madhusyandibhyaḥ
|
Ablative |
मधुस्यन्दिनः
madhusyandinaḥ
|
मधुस्यन्दिभ्याम्
madhusyandibhyām
|
मधुस्यन्दिभ्यः
madhusyandibhyaḥ
|
Genitive |
मधुस्यन्दिनः
madhusyandinaḥ
|
मधुस्यन्दिनोः
madhusyandinoḥ
|
मधुस्यन्दिनाम्
madhusyandinām
|
Locative |
मधुस्यन्दिनि
madhusyandini
|
मधुस्यन्दिनोः
madhusyandinoḥ
|
मधुस्यन्दिषु
madhusyandiṣu
|