| Singular | Dual | Plural |
Nominativo |
मधुस्यन्दी
madhusyandī
|
मधुस्यन्दिनौ
madhusyandinau
|
मधुस्यन्दिनः
madhusyandinaḥ
|
Vocativo |
मधुस्यन्दिन्
madhusyandin
|
मधुस्यन्दिनौ
madhusyandinau
|
मधुस्यन्दिनः
madhusyandinaḥ
|
Acusativo |
मधुस्यन्दिनम्
madhusyandinam
|
मधुस्यन्दिनौ
madhusyandinau
|
मधुस्यन्दिनः
madhusyandinaḥ
|
Instrumental |
मधुस्यन्दिना
madhusyandinā
|
मधुस्यन्दिभ्याम्
madhusyandibhyām
|
मधुस्यन्दिभिः
madhusyandibhiḥ
|
Dativo |
मधुस्यन्दिने
madhusyandine
|
मधुस्यन्दिभ्याम्
madhusyandibhyām
|
मधुस्यन्दिभ्यः
madhusyandibhyaḥ
|
Ablativo |
मधुस्यन्दिनः
madhusyandinaḥ
|
मधुस्यन्दिभ्याम्
madhusyandibhyām
|
मधुस्यन्दिभ्यः
madhusyandibhyaḥ
|
Genitivo |
मधुस्यन्दिनः
madhusyandinaḥ
|
मधुस्यन्दिनोः
madhusyandinoḥ
|
मधुस्यन्दिनाम्
madhusyandinām
|
Locativo |
मधुस्यन्दिनि
madhusyandini
|
मधुस्यन्दिनोः
madhusyandinoḥ
|
मधुस्यन्दिषु
madhusyandiṣu
|