| Singular | Dual | Plural |
Nominative |
मधूच्छिष्टम्
madhūcchiṣṭam
|
मधूच्छिष्टे
madhūcchiṣṭe
|
मधूच्छिष्टानि
madhūcchiṣṭāni
|
Vocative |
मधूच्छिष्ट
madhūcchiṣṭa
|
मधूच्छिष्टे
madhūcchiṣṭe
|
मधूच्छिष्टानि
madhūcchiṣṭāni
|
Accusative |
मधूच्छिष्टम्
madhūcchiṣṭam
|
मधूच्छिष्टे
madhūcchiṣṭe
|
मधूच्छिष्टानि
madhūcchiṣṭāni
|
Instrumental |
मधूच्छिष्टेन
madhūcchiṣṭena
|
मधूच्छिष्टाभ्याम्
madhūcchiṣṭābhyām
|
मधूच्छिष्टैः
madhūcchiṣṭaiḥ
|
Dative |
मधूच्छिष्टाय
madhūcchiṣṭāya
|
मधूच्छिष्टाभ्याम्
madhūcchiṣṭābhyām
|
मधूच्छिष्टेभ्यः
madhūcchiṣṭebhyaḥ
|
Ablative |
मधूच्छिष्टात्
madhūcchiṣṭāt
|
मधूच्छिष्टाभ्याम्
madhūcchiṣṭābhyām
|
मधूच्छिष्टेभ्यः
madhūcchiṣṭebhyaḥ
|
Genitive |
मधूच्छिष्टस्य
madhūcchiṣṭasya
|
मधूच्छिष्टयोः
madhūcchiṣṭayoḥ
|
मधूच्छिष्टानाम्
madhūcchiṣṭānām
|
Locative |
मधूच्छिष्टे
madhūcchiṣṭe
|
मधूच्छिष्टयोः
madhūcchiṣṭayoḥ
|
मधूच्छिष्टेषु
madhūcchiṣṭeṣu
|