Sanskrit tools

Sanskrit declension


Declension of मधूच्छिष्ट madhūcchiṣṭa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधूच्छिष्टम् madhūcchiṣṭam
मधूच्छिष्टे madhūcchiṣṭe
मधूच्छिष्टानि madhūcchiṣṭāni
Vocative मधूच्छिष्ट madhūcchiṣṭa
मधूच्छिष्टे madhūcchiṣṭe
मधूच्छिष्टानि madhūcchiṣṭāni
Accusative मधूच्छिष्टम् madhūcchiṣṭam
मधूच्छिष्टे madhūcchiṣṭe
मधूच्छिष्टानि madhūcchiṣṭāni
Instrumental मधूच्छिष्टेन madhūcchiṣṭena
मधूच्छिष्टाभ्याम् madhūcchiṣṭābhyām
मधूच्छिष्टैः madhūcchiṣṭaiḥ
Dative मधूच्छिष्टाय madhūcchiṣṭāya
मधूच्छिष्टाभ्याम् madhūcchiṣṭābhyām
मधूच्छिष्टेभ्यः madhūcchiṣṭebhyaḥ
Ablative मधूच्छिष्टात् madhūcchiṣṭāt
मधूच्छिष्टाभ्याम् madhūcchiṣṭābhyām
मधूच्छिष्टेभ्यः madhūcchiṣṭebhyaḥ
Genitive मधूच्छिष्टस्य madhūcchiṣṭasya
मधूच्छिष्टयोः madhūcchiṣṭayoḥ
मधूच्छिष्टानाम् madhūcchiṣṭānām
Locative मधूच्छिष्टे madhūcchiṣṭe
मधूच्छिष्टयोः madhūcchiṣṭayoḥ
मधूच्छिष्टेषु madhūcchiṣṭeṣu