| Singular | Dual | Plural |
Nominativo |
मधूच्छिष्टम्
madhūcchiṣṭam
|
मधूच्छिष्टे
madhūcchiṣṭe
|
मधूच्छिष्टानि
madhūcchiṣṭāni
|
Vocativo |
मधूच्छिष्ट
madhūcchiṣṭa
|
मधूच्छिष्टे
madhūcchiṣṭe
|
मधूच्छिष्टानि
madhūcchiṣṭāni
|
Acusativo |
मधूच्छिष्टम्
madhūcchiṣṭam
|
मधूच्छिष्टे
madhūcchiṣṭe
|
मधूच्छिष्टानि
madhūcchiṣṭāni
|
Instrumental |
मधूच्छिष्टेन
madhūcchiṣṭena
|
मधूच्छिष्टाभ्याम्
madhūcchiṣṭābhyām
|
मधूच्छिष्टैः
madhūcchiṣṭaiḥ
|
Dativo |
मधूच्छिष्टाय
madhūcchiṣṭāya
|
मधूच्छिष्टाभ्याम्
madhūcchiṣṭābhyām
|
मधूच्छिष्टेभ्यः
madhūcchiṣṭebhyaḥ
|
Ablativo |
मधूच्छिष्टात्
madhūcchiṣṭāt
|
मधूच्छिष्टाभ्याम्
madhūcchiṣṭābhyām
|
मधूच्छिष्टेभ्यः
madhūcchiṣṭebhyaḥ
|
Genitivo |
मधूच्छिष्टस्य
madhūcchiṣṭasya
|
मधूच्छिष्टयोः
madhūcchiṣṭayoḥ
|
मधूच्छिष्टानाम्
madhūcchiṣṭānām
|
Locativo |
मधूच्छिष्टे
madhūcchiṣṭe
|
मधूच्छिष्टयोः
madhūcchiṣṭayoḥ
|
मधूच्छिष्टेषु
madhūcchiṣṭeṣu
|