Sanskrit tools

Sanskrit declension


Declension of मधूत्थ madhūttha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधूत्थम् madhūttham
मधूत्थे madhūtthe
मधूत्थानि madhūtthāni
Vocative मधूत्थ madhūttha
मधूत्थे madhūtthe
मधूत्थानि madhūtthāni
Accusative मधूत्थम् madhūttham
मधूत्थे madhūtthe
मधूत्थानि madhūtthāni
Instrumental मधूत्थेन madhūtthena
मधूत्थाभ्याम् madhūtthābhyām
मधूत्थैः madhūtthaiḥ
Dative मधूत्थाय madhūtthāya
मधूत्थाभ्याम् madhūtthābhyām
मधूत्थेभ्यः madhūtthebhyaḥ
Ablative मधूत्थात् madhūtthāt
मधूत्थाभ्याम् madhūtthābhyām
मधूत्थेभ्यः madhūtthebhyaḥ
Genitive मधूत्थस्य madhūtthasya
मधूत्थयोः madhūtthayoḥ
मधूत्थानाम् madhūtthānām
Locative मधूत्थे madhūtthe
मधूत्थयोः madhūtthayoḥ
मधूत्थेषु madhūttheṣu