| Singular | Dual | Plural |
Nominativo |
मधूत्थम्
madhūttham
|
मधूत्थे
madhūtthe
|
मधूत्थानि
madhūtthāni
|
Vocativo |
मधूत्थ
madhūttha
|
मधूत्थे
madhūtthe
|
मधूत्थानि
madhūtthāni
|
Acusativo |
मधूत्थम्
madhūttham
|
मधूत्थे
madhūtthe
|
मधूत्थानि
madhūtthāni
|
Instrumental |
मधूत्थेन
madhūtthena
|
मधूत्थाभ्याम्
madhūtthābhyām
|
मधूत्थैः
madhūtthaiḥ
|
Dativo |
मधूत्थाय
madhūtthāya
|
मधूत्थाभ्याम्
madhūtthābhyām
|
मधूत्थेभ्यः
madhūtthebhyaḥ
|
Ablativo |
मधूत्थात्
madhūtthāt
|
मधूत्थाभ्याम्
madhūtthābhyām
|
मधूत्थेभ्यः
madhūtthebhyaḥ
|
Genitivo |
मधूत्थस्य
madhūtthasya
|
मधूत्थयोः
madhūtthayoḥ
|
मधूत्थानाम्
madhūtthānām
|
Locativo |
मधूत्थे
madhūtthe
|
मधूत्थयोः
madhūtthayoḥ
|
मधूत्थेषु
madhūttheṣu
|