Sanskrit tools

Sanskrit declension


Declension of मनस्कारविधि manaskāravidhi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनस्कारविधिः manaskāravidhiḥ
मनस्कारविधी manaskāravidhī
मनस्कारविधयः manaskāravidhayaḥ
Vocative मनस्कारविधे manaskāravidhe
मनस्कारविधी manaskāravidhī
मनस्कारविधयः manaskāravidhayaḥ
Accusative मनस्कारविधिम् manaskāravidhim
मनस्कारविधी manaskāravidhī
मनस्कारविधीन् manaskāravidhīn
Instrumental मनस्कारविधिना manaskāravidhinā
मनस्कारविधिभ्याम् manaskāravidhibhyām
मनस्कारविधिभिः manaskāravidhibhiḥ
Dative मनस्कारविधये manaskāravidhaye
मनस्कारविधिभ्याम् manaskāravidhibhyām
मनस्कारविधिभ्यः manaskāravidhibhyaḥ
Ablative मनस्कारविधेः manaskāravidheḥ
मनस्कारविधिभ्याम् manaskāravidhibhyām
मनस्कारविधिभ्यः manaskāravidhibhyaḥ
Genitive मनस्कारविधेः manaskāravidheḥ
मनस्कारविध्योः manaskāravidhyoḥ
मनस्कारविधीनाम् manaskāravidhīnām
Locative मनस्कारविधौ manaskāravidhau
मनस्कारविध्योः manaskāravidhyoḥ
मनस्कारविधिषु manaskāravidhiṣu