| Singular | Dual | Plural |
Nominativo |
मनस्कारविधिः
manaskāravidhiḥ
|
मनस्कारविधी
manaskāravidhī
|
मनस्कारविधयः
manaskāravidhayaḥ
|
Vocativo |
मनस्कारविधे
manaskāravidhe
|
मनस्कारविधी
manaskāravidhī
|
मनस्कारविधयः
manaskāravidhayaḥ
|
Acusativo |
मनस्कारविधिम्
manaskāravidhim
|
मनस्कारविधी
manaskāravidhī
|
मनस्कारविधीन्
manaskāravidhīn
|
Instrumental |
मनस्कारविधिना
manaskāravidhinā
|
मनस्कारविधिभ्याम्
manaskāravidhibhyām
|
मनस्कारविधिभिः
manaskāravidhibhiḥ
|
Dativo |
मनस्कारविधये
manaskāravidhaye
|
मनस्कारविधिभ्याम्
manaskāravidhibhyām
|
मनस्कारविधिभ्यः
manaskāravidhibhyaḥ
|
Ablativo |
मनस्कारविधेः
manaskāravidheḥ
|
मनस्कारविधिभ्याम्
manaskāravidhibhyām
|
मनस्कारविधिभ्यः
manaskāravidhibhyaḥ
|
Genitivo |
मनस्कारविधेः
manaskāravidheḥ
|
मनस्कारविध्योः
manaskāravidhyoḥ
|
मनस्कारविधीनाम्
manaskāravidhīnām
|
Locativo |
मनस्कारविधौ
manaskāravidhau
|
मनस्कारविध्योः
manaskāravidhyoḥ
|
मनस्कारविधिषु
manaskāravidhiṣu
|