Sanskrit tools

Sanskrit declension


Declension of मनस्वती manasvatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative मनस्वती manasvatī
मनस्वत्यौ manasvatyau
मनस्वत्यः manasvatyaḥ
Vocative मनस्वति manasvati
मनस्वत्यौ manasvatyau
मनस्वत्यः manasvatyaḥ
Accusative मनस्वतीम् manasvatīm
मनस्वत्यौ manasvatyau
मनस्वतीः manasvatīḥ
Instrumental मनस्वत्या manasvatyā
मनस्वतीभ्याम् manasvatībhyām
मनस्वतीभिः manasvatībhiḥ
Dative मनस्वत्यै manasvatyai
मनस्वतीभ्याम् manasvatībhyām
मनस्वतीभ्यः manasvatībhyaḥ
Ablative मनस्वत्याः manasvatyāḥ
मनस्वतीभ्याम् manasvatībhyām
मनस्वतीभ्यः manasvatībhyaḥ
Genitive मनस्वत्याः manasvatyāḥ
मनस्वत्योः manasvatyoḥ
मनस्वतीनाम् manasvatīnām
Locative मनस्वत्याम् manasvatyām
मनस्वत्योः manasvatyoḥ
मनस्वतीषु manasvatīṣu