| Singular | Dual | Plural |
Nominative |
मनस्वती
manasvatī
|
मनस्वत्यौ
manasvatyau
|
मनस्वत्यः
manasvatyaḥ
|
Vocative |
मनस्वति
manasvati
|
मनस्वत्यौ
manasvatyau
|
मनस्वत्यः
manasvatyaḥ
|
Accusative |
मनस्वतीम्
manasvatīm
|
मनस्वत्यौ
manasvatyau
|
मनस्वतीः
manasvatīḥ
|
Instrumental |
मनस्वत्या
manasvatyā
|
मनस्वतीभ्याम्
manasvatībhyām
|
मनस्वतीभिः
manasvatībhiḥ
|
Dative |
मनस्वत्यै
manasvatyai
|
मनस्वतीभ्याम्
manasvatībhyām
|
मनस्वतीभ्यः
manasvatībhyaḥ
|
Ablative |
मनस्वत्याः
manasvatyāḥ
|
मनस्वतीभ्याम्
manasvatībhyām
|
मनस्वतीभ्यः
manasvatībhyaḥ
|
Genitive |
मनस्वत्याः
manasvatyāḥ
|
मनस्वत्योः
manasvatyoḥ
|
मनस्वतीनाम्
manasvatīnām
|
Locative |
मनस्वत्याम्
manasvatyām
|
मनस्वत्योः
manasvatyoḥ
|
मनस्वतीषु
manasvatīṣu
|