Sanskrit tools

Sanskrit declension


Declension of मनस्विगर्हित manasvigarhita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनस्विगर्हितः manasvigarhitaḥ
मनस्विगर्हितौ manasvigarhitau
मनस्विगर्हिताः manasvigarhitāḥ
Vocative मनस्विगर्हित manasvigarhita
मनस्विगर्हितौ manasvigarhitau
मनस्विगर्हिताः manasvigarhitāḥ
Accusative मनस्विगर्हितम् manasvigarhitam
मनस्विगर्हितौ manasvigarhitau
मनस्विगर्हितान् manasvigarhitān
Instrumental मनस्विगर्हितेन manasvigarhitena
मनस्विगर्हिताभ्याम् manasvigarhitābhyām
मनस्विगर्हितैः manasvigarhitaiḥ
Dative मनस्विगर्हिताय manasvigarhitāya
मनस्विगर्हिताभ्याम् manasvigarhitābhyām
मनस्विगर्हितेभ्यः manasvigarhitebhyaḥ
Ablative मनस्विगर्हितात् manasvigarhitāt
मनस्विगर्हिताभ्याम् manasvigarhitābhyām
मनस्विगर्हितेभ्यः manasvigarhitebhyaḥ
Genitive मनस्विगर्हितस्य manasvigarhitasya
मनस्विगर्हितयोः manasvigarhitayoḥ
मनस्विगर्हितानाम् manasvigarhitānām
Locative मनस्विगर्हिते manasvigarhite
मनस्विगर्हितयोः manasvigarhitayoḥ
मनस्विगर्हितेषु manasvigarhiteṣu