| Singular | Dual | Plural |
Nominativo |
मनस्विगर्हितः
manasvigarhitaḥ
|
मनस्विगर्हितौ
manasvigarhitau
|
मनस्विगर्हिताः
manasvigarhitāḥ
|
Vocativo |
मनस्विगर्हित
manasvigarhita
|
मनस्विगर्हितौ
manasvigarhitau
|
मनस्विगर्हिताः
manasvigarhitāḥ
|
Acusativo |
मनस्विगर्हितम्
manasvigarhitam
|
मनस्विगर्हितौ
manasvigarhitau
|
मनस्विगर्हितान्
manasvigarhitān
|
Instrumental |
मनस्विगर्हितेन
manasvigarhitena
|
मनस्विगर्हिताभ्याम्
manasvigarhitābhyām
|
मनस्विगर्हितैः
manasvigarhitaiḥ
|
Dativo |
मनस्विगर्हिताय
manasvigarhitāya
|
मनस्विगर्हिताभ्याम्
manasvigarhitābhyām
|
मनस्विगर्हितेभ्यः
manasvigarhitebhyaḥ
|
Ablativo |
मनस्विगर्हितात्
manasvigarhitāt
|
मनस्विगर्हिताभ्याम्
manasvigarhitābhyām
|
मनस्विगर्हितेभ्यः
manasvigarhitebhyaḥ
|
Genitivo |
मनस्विगर्हितस्य
manasvigarhitasya
|
मनस्विगर्हितयोः
manasvigarhitayoḥ
|
मनस्विगर्हितानाम्
manasvigarhitānām
|
Locativo |
मनस्विगर्हिते
manasvigarhite
|
मनस्विगर्हितयोः
manasvigarhitayoḥ
|
मनस्विगर्हितेषु
manasvigarhiteṣu
|