| Singular | Dual | Plural |
Nominative |
मनसाज्ञायिनी
manasājñāyinī
|
मनसाज्ञायिन्यौ
manasājñāyinyau
|
मनसाज्ञायिन्यः
manasājñāyinyaḥ
|
Vocative |
मनसाज्ञायिनि
manasājñāyini
|
मनसाज्ञायिन्यौ
manasājñāyinyau
|
मनसाज्ञायिन्यः
manasājñāyinyaḥ
|
Accusative |
मनसाज्ञायिनीम्
manasājñāyinīm
|
मनसाज्ञायिन्यौ
manasājñāyinyau
|
मनसाज्ञायिनीः
manasājñāyinīḥ
|
Instrumental |
मनसाज्ञायिन्या
manasājñāyinyā
|
मनसाज्ञायिनीभ्याम्
manasājñāyinībhyām
|
मनसाज्ञायिनीभिः
manasājñāyinībhiḥ
|
Dative |
मनसाज्ञायिन्यै
manasājñāyinyai
|
मनसाज्ञायिनीभ्याम्
manasājñāyinībhyām
|
मनसाज्ञायिनीभ्यः
manasājñāyinībhyaḥ
|
Ablative |
मनसाज्ञायिन्याः
manasājñāyinyāḥ
|
मनसाज्ञायिनीभ्याम्
manasājñāyinībhyām
|
मनसाज्ञायिनीभ्यः
manasājñāyinībhyaḥ
|
Genitive |
मनसाज्ञायिन्याः
manasājñāyinyāḥ
|
मनसाज्ञायिन्योः
manasājñāyinyoḥ
|
मनसाज्ञायिनीनाम्
manasājñāyinīnām
|
Locative |
मनसाज्ञायिन्याम्
manasājñāyinyām
|
मनसाज्ञायिन्योः
manasājñāyinyoḥ
|
मनसाज्ञायिनीषु
manasājñāyinīṣu
|