Sanskrit tools

Sanskrit declension


Declension of मनसाज्ञायिन् manasājñāyin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative मनसाज्ञायि manasājñāyi
मनसाज्ञायिनी manasājñāyinī
मनसाज्ञायीनि manasājñāyīni
Vocative मनसाज्ञायि manasājñāyi
मनसाज्ञायिन् manasājñāyin
मनसाज्ञायिनी manasājñāyinī
मनसाज्ञायीनि manasājñāyīni
Accusative मनसाज्ञायि manasājñāyi
मनसाज्ञायिनी manasājñāyinī
मनसाज्ञायीनि manasājñāyīni
Instrumental मनसाज्ञायिना manasājñāyinā
मनसाज्ञायिभ्याम् manasājñāyibhyām
मनसाज्ञायिभिः manasājñāyibhiḥ
Dative मनसाज्ञायिने manasājñāyine
मनसाज्ञायिभ्याम् manasājñāyibhyām
मनसाज्ञायिभ्यः manasājñāyibhyaḥ
Ablative मनसाज्ञायिनः manasājñāyinaḥ
मनसाज्ञायिभ्याम् manasājñāyibhyām
मनसाज्ञायिभ्यः manasājñāyibhyaḥ
Genitive मनसाज्ञायिनः manasājñāyinaḥ
मनसाज्ञायिनोः manasājñāyinoḥ
मनसाज्ञायिनाम् manasājñāyinām
Locative मनसाज्ञायिनि manasājñāyini
मनसाज्ञायिनोः manasājñāyinoḥ
मनसाज्ञायिषु manasājñāyiṣu