Singular | Dual | Plural | |
Nominativo |
मनसाज्ञायि
manasājñāyi |
मनसाज्ञायिनी
manasājñāyinī |
मनसाज्ञायीनि
manasājñāyīni |
Vocativo |
मनसाज्ञायि
manasājñāyi मनसाज्ञायिन् manasājñāyin |
मनसाज्ञायिनी
manasājñāyinī |
मनसाज्ञायीनि
manasājñāyīni |
Acusativo |
मनसाज्ञायि
manasājñāyi |
मनसाज्ञायिनी
manasājñāyinī |
मनसाज्ञायीनि
manasājñāyīni |
Instrumental |
मनसाज्ञायिना
manasājñāyinā |
मनसाज्ञायिभ्याम्
manasājñāyibhyām |
मनसाज्ञायिभिः
manasājñāyibhiḥ |
Dativo |
मनसाज्ञायिने
manasājñāyine |
मनसाज्ञायिभ्याम्
manasājñāyibhyām |
मनसाज्ञायिभ्यः
manasājñāyibhyaḥ |
Ablativo |
मनसाज्ञायिनः
manasājñāyinaḥ |
मनसाज्ञायिभ्याम्
manasājñāyibhyām |
मनसाज्ञायिभ्यः
manasājñāyibhyaḥ |
Genitivo |
मनसाज्ञायिनः
manasājñāyinaḥ |
मनसाज्ञायिनोः
manasājñāyinoḥ |
मनसाज्ञायिनाम्
manasājñāyinām |
Locativo |
मनसाज्ञायिनि
manasājñāyini |
मनसाज्ञायिनोः
manasājñāyinoḥ |
मनसाज्ञायिषु
manasājñāyiṣu |