Sanskrit tools

Sanskrit declension


Declension of मनसासंगता manasāsaṁgatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनसासंगता manasāsaṁgatā
मनसासंगते manasāsaṁgate
मनसासंगताः manasāsaṁgatāḥ
Vocative मनसासंगते manasāsaṁgate
मनसासंगते manasāsaṁgate
मनसासंगताः manasāsaṁgatāḥ
Accusative मनसासंगताम् manasāsaṁgatām
मनसासंगते manasāsaṁgate
मनसासंगताः manasāsaṁgatāḥ
Instrumental मनसासंगतया manasāsaṁgatayā
मनसासंगताभ्याम् manasāsaṁgatābhyām
मनसासंगताभिः manasāsaṁgatābhiḥ
Dative मनसासंगतायै manasāsaṁgatāyai
मनसासंगताभ्याम् manasāsaṁgatābhyām
मनसासंगताभ्यः manasāsaṁgatābhyaḥ
Ablative मनसासंगतायाः manasāsaṁgatāyāḥ
मनसासंगताभ्याम् manasāsaṁgatābhyām
मनसासंगताभ्यः manasāsaṁgatābhyaḥ
Genitive मनसासंगतायाः manasāsaṁgatāyāḥ
मनसासंगतयोः manasāsaṁgatayoḥ
मनसासंगतानाम् manasāsaṁgatānām
Locative मनसासंगतायाम् manasāsaṁgatāyām
मनसासंगतयोः manasāsaṁgatayoḥ
मनसासंगतासु manasāsaṁgatāsu