| Singular | Dual | Plural |
Nominative |
मनसासंगता
manasāsaṁgatā
|
मनसासंगते
manasāsaṁgate
|
मनसासंगताः
manasāsaṁgatāḥ
|
Vocative |
मनसासंगते
manasāsaṁgate
|
मनसासंगते
manasāsaṁgate
|
मनसासंगताः
manasāsaṁgatāḥ
|
Accusative |
मनसासंगताम्
manasāsaṁgatām
|
मनसासंगते
manasāsaṁgate
|
मनसासंगताः
manasāsaṁgatāḥ
|
Instrumental |
मनसासंगतया
manasāsaṁgatayā
|
मनसासंगताभ्याम्
manasāsaṁgatābhyām
|
मनसासंगताभिः
manasāsaṁgatābhiḥ
|
Dative |
मनसासंगतायै
manasāsaṁgatāyai
|
मनसासंगताभ्याम्
manasāsaṁgatābhyām
|
मनसासंगताभ्यः
manasāsaṁgatābhyaḥ
|
Ablative |
मनसासंगतायाः
manasāsaṁgatāyāḥ
|
मनसासंगताभ्याम्
manasāsaṁgatābhyām
|
मनसासंगताभ्यः
manasāsaṁgatābhyaḥ
|
Genitive |
मनसासंगतायाः
manasāsaṁgatāyāḥ
|
मनसासंगतयोः
manasāsaṁgatayoḥ
|
मनसासंगतानाम्
manasāsaṁgatānām
|
Locative |
मनसासंगतायाम्
manasāsaṁgatāyām
|
मनसासंगतयोः
manasāsaṁgatayoḥ
|
मनसासंगतासु
manasāsaṁgatāsu
|