| Singular | Dual | Plural |
Nominativo |
मनसासंगता
manasāsaṁgatā
|
मनसासंगते
manasāsaṁgate
|
मनसासंगताः
manasāsaṁgatāḥ
|
Vocativo |
मनसासंगते
manasāsaṁgate
|
मनसासंगते
manasāsaṁgate
|
मनसासंगताः
manasāsaṁgatāḥ
|
Acusativo |
मनसासंगताम्
manasāsaṁgatām
|
मनसासंगते
manasāsaṁgate
|
मनसासंगताः
manasāsaṁgatāḥ
|
Instrumental |
मनसासंगतया
manasāsaṁgatayā
|
मनसासंगताभ्याम्
manasāsaṁgatābhyām
|
मनसासंगताभिः
manasāsaṁgatābhiḥ
|
Dativo |
मनसासंगतायै
manasāsaṁgatāyai
|
मनसासंगताभ्याम्
manasāsaṁgatābhyām
|
मनसासंगताभ्यः
manasāsaṁgatābhyaḥ
|
Ablativo |
मनसासंगतायाः
manasāsaṁgatāyāḥ
|
मनसासंगताभ्याम्
manasāsaṁgatābhyām
|
मनसासंगताभ्यः
manasāsaṁgatābhyaḥ
|
Genitivo |
मनसासंगतायाः
manasāsaṁgatāyāḥ
|
मनसासंगतयोः
manasāsaṁgatayoḥ
|
मनसासंगतानाम्
manasāsaṁgatānām
|
Locativo |
मनसासंगतायाम्
manasāsaṁgatāyām
|
मनसासंगतयोः
manasāsaṁgatayoḥ
|
मनसासंगतासु
manasāsaṁgatāsu
|