| Singular | Dual | Plural |
Nominative |
मनसिजतरुः
manasijataruḥ
|
मनसिजतरू
manasijatarū
|
मनसिजतरवः
manasijataravaḥ
|
Vocative |
मनसिजतरो
manasijataro
|
मनसिजतरू
manasijatarū
|
मनसिजतरवः
manasijataravaḥ
|
Accusative |
मनसिजतरुम्
manasijatarum
|
मनसिजतरू
manasijatarū
|
मनसिजतरून्
manasijatarūn
|
Instrumental |
मनसिजतरुणा
manasijataruṇā
|
मनसिजतरुभ्याम्
manasijatarubhyām
|
मनसिजतरुभिः
manasijatarubhiḥ
|
Dative |
मनसिजतरवे
manasijatarave
|
मनसिजतरुभ्याम्
manasijatarubhyām
|
मनसिजतरुभ्यः
manasijatarubhyaḥ
|
Ablative |
मनसिजतरोः
manasijataroḥ
|
मनसिजतरुभ्याम्
manasijatarubhyām
|
मनसिजतरुभ्यः
manasijatarubhyaḥ
|
Genitive |
मनसिजतरोः
manasijataroḥ
|
मनसिजतर्वोः
manasijatarvoḥ
|
मनसिजतरूणाम्
manasijatarūṇām
|
Locative |
मनसिजतरौ
manasijatarau
|
मनसिजतर्वोः
manasijatarvoḥ
|
मनसिजतरुषु
manasijataruṣu
|