| Singular | Dual | Plural |
Nominativo |
मनसिजतरुः
manasijataruḥ
|
मनसिजतरू
manasijatarū
|
मनसिजतरवः
manasijataravaḥ
|
Vocativo |
मनसिजतरो
manasijataro
|
मनसिजतरू
manasijatarū
|
मनसिजतरवः
manasijataravaḥ
|
Acusativo |
मनसिजतरुम्
manasijatarum
|
मनसिजतरू
manasijatarū
|
मनसिजतरून्
manasijatarūn
|
Instrumental |
मनसिजतरुणा
manasijataruṇā
|
मनसिजतरुभ्याम्
manasijatarubhyām
|
मनसिजतरुभिः
manasijatarubhiḥ
|
Dativo |
मनसिजतरवे
manasijatarave
|
मनसिजतरुभ्याम्
manasijatarubhyām
|
मनसिजतरुभ्यः
manasijatarubhyaḥ
|
Ablativo |
मनसिजतरोः
manasijataroḥ
|
मनसिजतरुभ्याम्
manasijatarubhyām
|
मनसिजतरुभ्यः
manasijatarubhyaḥ
|
Genitivo |
मनसिजतरोः
manasijataroḥ
|
मनसिजतर्वोः
manasijatarvoḥ
|
मनसिजतरूणाम्
manasijatarūṇām
|
Locativo |
मनसिजतरौ
manasijatarau
|
मनसिजतर्वोः
manasijatarvoḥ
|
मनसिजतरुषु
manasijataruṣu
|