| Singular | Dual | Plural |
Nominative |
मनसिजबृसी
manasijabṛsī
|
मनसिजबृस्यौ
manasijabṛsyau
|
मनसिजबृस्यः
manasijabṛsyaḥ
|
Vocative |
मनसिजबृसि
manasijabṛsi
|
मनसिजबृस्यौ
manasijabṛsyau
|
मनसिजबृस्यः
manasijabṛsyaḥ
|
Accusative |
मनसिजबृसीम्
manasijabṛsīm
|
मनसिजबृस्यौ
manasijabṛsyau
|
मनसिजबृसीः
manasijabṛsīḥ
|
Instrumental |
मनसिजबृस्या
manasijabṛsyā
|
मनसिजबृसीभ्याम्
manasijabṛsībhyām
|
मनसिजबृसीभिः
manasijabṛsībhiḥ
|
Dative |
मनसिजबृस्यै
manasijabṛsyai
|
मनसिजबृसीभ्याम्
manasijabṛsībhyām
|
मनसिजबृसीभ्यः
manasijabṛsībhyaḥ
|
Ablative |
मनसिजबृस्याः
manasijabṛsyāḥ
|
मनसिजबृसीभ्याम्
manasijabṛsībhyām
|
मनसिजबृसीभ्यः
manasijabṛsībhyaḥ
|
Genitive |
मनसिजबृस्याः
manasijabṛsyāḥ
|
मनसिजबृस्योः
manasijabṛsyoḥ
|
मनसिजबृसीनाम्
manasijabṛsīnām
|
Locative |
मनसिजबृस्याम्
manasijabṛsyām
|
मनसिजबृस्योः
manasijabṛsyoḥ
|
मनसिजबृसीषु
manasijabṛsīṣu
|