Sanskrit tools

Sanskrit declension


Declension of मनसिजबृसी manasijabṛsī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative मनसिजबृसी manasijabṛsī
मनसिजबृस्यौ manasijabṛsyau
मनसिजबृस्यः manasijabṛsyaḥ
Vocative मनसिजबृसि manasijabṛsi
मनसिजबृस्यौ manasijabṛsyau
मनसिजबृस्यः manasijabṛsyaḥ
Accusative मनसिजबृसीम् manasijabṛsīm
मनसिजबृस्यौ manasijabṛsyau
मनसिजबृसीः manasijabṛsīḥ
Instrumental मनसिजबृस्या manasijabṛsyā
मनसिजबृसीभ्याम् manasijabṛsībhyām
मनसिजबृसीभिः manasijabṛsībhiḥ
Dative मनसिजबृस्यै manasijabṛsyai
मनसिजबृसीभ्याम् manasijabṛsībhyām
मनसिजबृसीभ्यः manasijabṛsībhyaḥ
Ablative मनसिजबृस्याः manasijabṛsyāḥ
मनसिजबृसीभ्याम् manasijabṛsībhyām
मनसिजबृसीभ्यः manasijabṛsībhyaḥ
Genitive मनसिजबृस्याः manasijabṛsyāḥ
मनसिजबृस्योः manasijabṛsyoḥ
मनसिजबृसीनाम् manasijabṛsīnām
Locative मनसिजबृस्याम् manasijabṛsyām
मनसिजबृस्योः manasijabṛsyoḥ
मनसिजबृसीषु manasijabṛsīṣu