| Singular | Dual | Plural |
Nominative |
मनावस्वी
manāvasvī
|
मनावस्व्यौ
manāvasvyau
|
मनावस्व्यः
manāvasvyaḥ
|
Vocative |
मनावस्वि
manāvasvi
|
मनावस्व्यौ
manāvasvyau
|
मनावस्व्यः
manāvasvyaḥ
|
Accusative |
मनावस्वीम्
manāvasvīm
|
मनावस्व्यौ
manāvasvyau
|
मनावस्वीः
manāvasvīḥ
|
Instrumental |
मनावस्व्या
manāvasvyā
|
मनावस्वीभ्याम्
manāvasvībhyām
|
मनावस्वीभिः
manāvasvībhiḥ
|
Dative |
मनावस्व्यै
manāvasvyai
|
मनावस्वीभ्याम्
manāvasvībhyām
|
मनावस्वीभ्यः
manāvasvībhyaḥ
|
Ablative |
मनावस्व्याः
manāvasvyāḥ
|
मनावस्वीभ्याम्
manāvasvībhyām
|
मनावस्वीभ्यः
manāvasvībhyaḥ
|
Genitive |
मनावस्व्याः
manāvasvyāḥ
|
मनावस्व्योः
manāvasvyoḥ
|
मनावस्वीनाम्
manāvasvīnām
|
Locative |
मनावस्व्याम्
manāvasvyām
|
मनावस्व्योः
manāvasvyoḥ
|
मनावस्वीषु
manāvasvīṣu
|