Singular | Dual | Plural | |
Nominative |
मनानः
manānaḥ |
मनानौ
manānau |
मनानाः
manānāḥ |
Vocative |
मनान
manāna |
मनानौ
manānau |
मनानाः
manānāḥ |
Accusative |
मनानम्
manānam |
मनानौ
manānau |
मनानान्
manānān |
Instrumental |
मनानेन
manānena |
मनानाभ्याम्
manānābhyām |
मनानैः
manānaiḥ |
Dative |
मनानाय
manānāya |
मनानाभ्याम्
manānābhyām |
मनानेभ्यः
manānebhyaḥ |
Ablative |
मनानात्
manānāt |
मनानाभ्याम्
manānābhyām |
मनानेभ्यः
manānebhyaḥ |
Genitive |
मनानस्य
manānasya |
मनानयोः
manānayoḥ |
मनानानाम्
manānānām |
Locative |
मनाने
manāne |
मनानयोः
manānayoḥ |
मनानेषु
manāneṣu |