Singular | Dual | Plural | |
Nominativo |
मनानः
manānaḥ |
मनानौ
manānau |
मनानाः
manānāḥ |
Vocativo |
मनान
manāna |
मनानौ
manānau |
मनानाः
manānāḥ |
Acusativo |
मनानम्
manānam |
मनानौ
manānau |
मनानान्
manānān |
Instrumental |
मनानेन
manānena |
मनानाभ्याम्
manānābhyām |
मनानैः
manānaiḥ |
Dativo |
मनानाय
manānāya |
मनानाभ्याम्
manānābhyām |
मनानेभ्यः
manānebhyaḥ |
Ablativo |
मनानात्
manānāt |
मनानाभ्याम्
manānābhyām |
मनानेभ्यः
manānebhyaḥ |
Genitivo |
मनानस्य
manānasya |
मनानयोः
manānayoḥ |
मनानानाम्
manānānām |
Locativo |
मनाने
manāne |
मनानयोः
manānayoḥ |
मनानेषु
manāneṣu |