Singular | Dual | Plural | |
Nominative |
मनाय्वी
manāyvī |
मनाय्व्यौ
manāyvyau |
मनाय्व्यः
manāyvyaḥ |
Vocative |
मनाय्वि
manāyvi |
मनाय्व्यौ
manāyvyau |
मनाय्व्यः
manāyvyaḥ |
Accusative |
मनाय्वीम्
manāyvīm |
मनाय्व्यौ
manāyvyau |
मनाय्वीः
manāyvīḥ |
Instrumental |
मनाय्व्या
manāyvyā |
मनाय्वीभ्याम्
manāyvībhyām |
मनाय्वीभिः
manāyvībhiḥ |
Dative |
मनाय्व्यै
manāyvyai |
मनाय्वीभ्याम्
manāyvībhyām |
मनाय्वीभ्यः
manāyvībhyaḥ |
Ablative |
मनाय्व्याः
manāyvyāḥ |
मनाय्वीभ्याम्
manāyvībhyām |
मनाय्वीभ्यः
manāyvībhyaḥ |
Genitive |
मनाय्व्याः
manāyvyāḥ |
मनाय्व्योः
manāyvyoḥ |
मनाय्वीनाम्
manāyvīnām |
Locative |
मनाय्व्याम्
manāyvyām |
मनाय्व्योः
manāyvyoḥ |
मनाय्वीषु
manāyvīṣu |