Sanskrit tools

Sanskrit declension


Declension of मनीषा manīṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनीषा manīṣā
मनीषे manīṣe
मनीषाः manīṣāḥ
Vocative मनीषे manīṣe
मनीषे manīṣe
मनीषाः manīṣāḥ
Accusative मनीषाम् manīṣām
मनीषे manīṣe
मनीषाः manīṣāḥ
Instrumental मनीषया manīṣayā
मनीषाभ्याम् manīṣābhyām
मनीषाभिः manīṣābhiḥ
Dative मनीषायै manīṣāyai
मनीषाभ्याम् manīṣābhyām
मनीषाभ्यः manīṣābhyaḥ
Ablative मनीषायाः manīṣāyāḥ
मनीषाभ्याम् manīṣābhyām
मनीषाभ्यः manīṣābhyaḥ
Genitive मनीषायाः manīṣāyāḥ
मनीषयोः manīṣayoḥ
मनीषाणाम् manīṣāṇām
Locative मनीषायाम् manīṣāyām
मनीषयोः manīṣayoḥ
मनीषासु manīṣāsu