Singular | Dual | Plural | |
Nominative |
मनीषा
manīṣā |
मनीषे
manīṣe |
मनीषाः
manīṣāḥ |
Vocative |
मनीषे
manīṣe |
मनीषे
manīṣe |
मनीषाः
manīṣāḥ |
Accusative |
मनीषाम्
manīṣām |
मनीषे
manīṣe |
मनीषाः
manīṣāḥ |
Instrumental |
मनीषया
manīṣayā |
मनीषाभ्याम्
manīṣābhyām |
मनीषाभिः
manīṣābhiḥ |
Dative |
मनीषायै
manīṣāyai |
मनीषाभ्याम्
manīṣābhyām |
मनीषाभ्यः
manīṣābhyaḥ |
Ablative |
मनीषायाः
manīṣāyāḥ |
मनीषाभ्याम्
manīṣābhyām |
मनीषाभ्यः
manīṣābhyaḥ |
Genitive |
मनीषायाः
manīṣāyāḥ |
मनीषयोः
manīṣayoḥ |
मनीषाणाम्
manīṣāṇām |
Locative |
मनीषायाम्
manīṣāyām |
मनीषयोः
manīṣayoḥ |
मनीषासु
manīṣāsu |