Singular | Dual | Plural | |
Nominativo |
मनीषा
manīṣā |
मनीषे
manīṣe |
मनीषाः
manīṣāḥ |
Vocativo |
मनीषे
manīṣe |
मनीषे
manīṣe |
मनीषाः
manīṣāḥ |
Acusativo |
मनीषाम्
manīṣām |
मनीषे
manīṣe |
मनीषाः
manīṣāḥ |
Instrumental |
मनीषया
manīṣayā |
मनीषाभ्याम्
manīṣābhyām |
मनीषाभिः
manīṣābhiḥ |
Dativo |
मनीषायै
manīṣāyai |
मनीषाभ्याम्
manīṣābhyām |
मनीषाभ्यः
manīṣābhyaḥ |
Ablativo |
मनीषायाः
manīṣāyāḥ |
मनीषाभ्याम्
manīṣābhyām |
मनीषाभ्यः
manīṣābhyaḥ |
Genitivo |
मनीषायाः
manīṣāyāḥ |
मनीषयोः
manīṣayoḥ |
मनीषाणाम्
manīṣāṇām |
Locativo |
मनीषायाम्
manīṣāyām |
मनीषयोः
manīṣayoḥ |
मनीषासु
manīṣāsu |