Singular | Dual | Plural | |
Nominative |
मनीषिका
manīṣikā |
मनीषिके
manīṣike |
मनीषिकाः
manīṣikāḥ |
Vocative |
मनीषिके
manīṣike |
मनीषिके
manīṣike |
मनीषिकाः
manīṣikāḥ |
Accusative |
मनीषिकाम्
manīṣikām |
मनीषिके
manīṣike |
मनीषिकाः
manīṣikāḥ |
Instrumental |
मनीषिकया
manīṣikayā |
मनीषिकाभ्याम्
manīṣikābhyām |
मनीषिकाभिः
manīṣikābhiḥ |
Dative |
मनीषिकायै
manīṣikāyai |
मनीषिकाभ्याम्
manīṣikābhyām |
मनीषिकाभ्यः
manīṣikābhyaḥ |
Ablative |
मनीषिकायाः
manīṣikāyāḥ |
मनीषिकाभ्याम्
manīṣikābhyām |
मनीषिकाभ्यः
manīṣikābhyaḥ |
Genitive |
मनीषिकायाः
manīṣikāyāḥ |
मनीषिकयोः
manīṣikayoḥ |
मनीषिकाणाम्
manīṣikāṇām |
Locative |
मनीषिकायाम्
manīṣikāyām |
मनीषिकयोः
manīṣikayoḥ |
मनीषिकासु
manīṣikāsu |