Sanskrit tools

Sanskrit declension


Declension of मनीषिका manīṣikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनीषिका manīṣikā
मनीषिके manīṣike
मनीषिकाः manīṣikāḥ
Vocative मनीषिके manīṣike
मनीषिके manīṣike
मनीषिकाः manīṣikāḥ
Accusative मनीषिकाम् manīṣikām
मनीषिके manīṣike
मनीषिकाः manīṣikāḥ
Instrumental मनीषिकया manīṣikayā
मनीषिकाभ्याम् manīṣikābhyām
मनीषिकाभिः manīṣikābhiḥ
Dative मनीषिकायै manīṣikāyai
मनीषिकाभ्याम् manīṣikābhyām
मनीषिकाभ्यः manīṣikābhyaḥ
Ablative मनीषिकायाः manīṣikāyāḥ
मनीषिकाभ्याम् manīṣikābhyām
मनीषिकाभ्यः manīṣikābhyaḥ
Genitive मनीषिकायाः manīṣikāyāḥ
मनीषिकयोः manīṣikayoḥ
मनीषिकाणाम् manīṣikāṇām
Locative मनीषिकायाम् manīṣikāyām
मनीषिकयोः manīṣikayoḥ
मनीषिकासु manīṣikāsu