Singular | Dual | Plural | |
Nominativo |
मनीषिका
manīṣikā |
मनीषिके
manīṣike |
मनीषिकाः
manīṣikāḥ |
Vocativo |
मनीषिके
manīṣike |
मनीषिके
manīṣike |
मनीषिकाः
manīṣikāḥ |
Acusativo |
मनीषिकाम्
manīṣikām |
मनीषिके
manīṣike |
मनीषिकाः
manīṣikāḥ |
Instrumental |
मनीषिकया
manīṣikayā |
मनीषिकाभ्याम्
manīṣikābhyām |
मनीषिकाभिः
manīṣikābhiḥ |
Dativo |
मनीषिकायै
manīṣikāyai |
मनीषिकाभ्याम्
manīṣikābhyām |
मनीषिकाभ्यः
manīṣikābhyaḥ |
Ablativo |
मनीषिकायाः
manīṣikāyāḥ |
मनीषिकाभ्याम्
manīṣikābhyām |
मनीषिकाभ्यः
manīṣikābhyaḥ |
Genitivo |
मनीषिकायाः
manīṣikāyāḥ |
मनीषिकयोः
manīṣikayoḥ |
मनीषिकाणाम्
manīṣikāṇām |
Locativo |
मनीषिकायाम्
manīṣikāyām |
मनीषिकयोः
manīṣikayoḥ |
मनीषिकासु
manīṣikāsu |