Sanskrit tools

Sanskrit declension


Declension of मनीषिणा manīṣiṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनीषिणा manīṣiṇā
मनीषिणे manīṣiṇe
मनीषिणाः manīṣiṇāḥ
Vocative मनीषिणे manīṣiṇe
मनीषिणे manīṣiṇe
मनीषिणाः manīṣiṇāḥ
Accusative मनीषिणाम् manīṣiṇām
मनीषिणे manīṣiṇe
मनीषिणाः manīṣiṇāḥ
Instrumental मनीषिणया manīṣiṇayā
मनीषिणाभ्याम् manīṣiṇābhyām
मनीषिणाभिः manīṣiṇābhiḥ
Dative मनीषिणायै manīṣiṇāyai
मनीषिणाभ्याम् manīṣiṇābhyām
मनीषिणाभ्यः manīṣiṇābhyaḥ
Ablative मनीषिणायाः manīṣiṇāyāḥ
मनीषिणाभ्याम् manīṣiṇābhyām
मनीषिणाभ्यः manīṣiṇābhyaḥ
Genitive मनीषिणायाः manīṣiṇāyāḥ
मनीषिणयोः manīṣiṇayoḥ
मनीषिणानाम् manīṣiṇānām
Locative मनीषिणायाम् manīṣiṇāyām
मनीषिणयोः manīṣiṇayoḥ
मनीषिणासु manīṣiṇāsu