Singular | Dual | Plural | |
Nominativo |
मनीषिणा
manīṣiṇā |
मनीषिणे
manīṣiṇe |
मनीषिणाः
manīṣiṇāḥ |
Vocativo |
मनीषिणे
manīṣiṇe |
मनीषिणे
manīṣiṇe |
मनीषिणाः
manīṣiṇāḥ |
Acusativo |
मनीषिणाम्
manīṣiṇām |
मनीषिणे
manīṣiṇe |
मनीषिणाः
manīṣiṇāḥ |
Instrumental |
मनीषिणया
manīṣiṇayā |
मनीषिणाभ्याम्
manīṣiṇābhyām |
मनीषिणाभिः
manīṣiṇābhiḥ |
Dativo |
मनीषिणायै
manīṣiṇāyai |
मनीषिणाभ्याम्
manīṣiṇābhyām |
मनीषिणाभ्यः
manīṣiṇābhyaḥ |
Ablativo |
मनीषिणायाः
manīṣiṇāyāḥ |
मनीषिणाभ्याम्
manīṣiṇābhyām |
मनीषिणाभ्यः
manīṣiṇābhyaḥ |
Genitivo |
मनीषिणायाः
manīṣiṇāyāḥ |
मनीषिणयोः
manīṣiṇayoḥ |
मनीषिणानाम्
manīṣiṇānām |
Locativo |
मनीषिणायाम्
manīṣiṇāyām |
मनीषिणयोः
manīṣiṇayoḥ |
मनीषिणासु
manīṣiṇāsu |