Sanskrit tools

Sanskrit declension


Declension of मनीषित manīṣita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनीषितः manīṣitaḥ
मनीषितौ manīṣitau
मनीषिताः manīṣitāḥ
Vocative मनीषित manīṣita
मनीषितौ manīṣitau
मनीषिताः manīṣitāḥ
Accusative मनीषितम् manīṣitam
मनीषितौ manīṣitau
मनीषितान् manīṣitān
Instrumental मनीषितेन manīṣitena
मनीषिताभ्याम् manīṣitābhyām
मनीषितैः manīṣitaiḥ
Dative मनीषिताय manīṣitāya
मनीषिताभ्याम् manīṣitābhyām
मनीषितेभ्यः manīṣitebhyaḥ
Ablative मनीषितात् manīṣitāt
मनीषिताभ्याम् manīṣitābhyām
मनीषितेभ्यः manīṣitebhyaḥ
Genitive मनीषितस्य manīṣitasya
मनीषितयोः manīṣitayoḥ
मनीषितानाम् manīṣitānām
Locative मनीषिते manīṣite
मनीषितयोः manīṣitayoḥ
मनीषितेषु manīṣiteṣu