Singular | Dual | Plural | |
Nominativo |
मनीषितः
manīṣitaḥ |
मनीषितौ
manīṣitau |
मनीषिताः
manīṣitāḥ |
Vocativo |
मनीषित
manīṣita |
मनीषितौ
manīṣitau |
मनीषिताः
manīṣitāḥ |
Acusativo |
मनीषितम्
manīṣitam |
मनीषितौ
manīṣitau |
मनीषितान्
manīṣitān |
Instrumental |
मनीषितेन
manīṣitena |
मनीषिताभ्याम्
manīṣitābhyām |
मनीषितैः
manīṣitaiḥ |
Dativo |
मनीषिताय
manīṣitāya |
मनीषिताभ्याम्
manīṣitābhyām |
मनीषितेभ्यः
manīṣitebhyaḥ |
Ablativo |
मनीषितात्
manīṣitāt |
मनीषिताभ्याम्
manīṣitābhyām |
मनीषितेभ्यः
manīṣitebhyaḥ |
Genitivo |
मनीषितस्य
manīṣitasya |
मनीषितयोः
manīṣitayoḥ |
मनीषितानाम्
manīṣitānām |
Locativo |
मनीषिते
manīṣite |
मनीषितयोः
manīṣitayoḥ |
मनीषितेषु
manīṣiteṣu |