Sanskrit tools

Sanskrit declension


Declension of मनीषिन् manīṣin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative मनीषि manīṣi
मनीषिणी manīṣiṇī
मनीषीणि manīṣīṇi
Vocative मनीषि manīṣi
मनीषिन् manīṣin
मनीषिणी manīṣiṇī
मनीषीणि manīṣīṇi
Accusative मनीषि manīṣi
मनीषिणी manīṣiṇī
मनीषीणि manīṣīṇi
Instrumental मनीषिणा manīṣiṇā
मनीषिभ्याम् manīṣibhyām
मनीषिभिः manīṣibhiḥ
Dative मनीषिणे manīṣiṇe
मनीषिभ्याम् manīṣibhyām
मनीषिभ्यः manīṣibhyaḥ
Ablative मनीषिणः manīṣiṇaḥ
मनीषिभ्याम् manīṣibhyām
मनीषिभ्यः manīṣibhyaḥ
Genitive मनीषिणः manīṣiṇaḥ
मनीषिणोः manīṣiṇoḥ
मनीषिणम् manīṣiṇam
Locative मनीषिणि manīṣiṇi
मनीषिणोः manīṣiṇoḥ
मनीषिषु manīṣiṣu