Singular | Dual | Plural | |
Nominativo |
मनीषि
manīṣi |
मनीषिणी
manīṣiṇī |
मनीषीणि
manīṣīṇi |
Vocativo |
मनीषि
manīṣi मनीषिन् manīṣin |
मनीषिणी
manīṣiṇī |
मनीषीणि
manīṣīṇi |
Acusativo |
मनीषि
manīṣi |
मनीषिणी
manīṣiṇī |
मनीषीणि
manīṣīṇi |
Instrumental |
मनीषिणा
manīṣiṇā |
मनीषिभ्याम्
manīṣibhyām |
मनीषिभिः
manīṣibhiḥ |
Dativo |
मनीषिणे
manīṣiṇe |
मनीषिभ्याम्
manīṣibhyām |
मनीषिभ्यः
manīṣibhyaḥ |
Ablativo |
मनीषिणः
manīṣiṇaḥ |
मनीषिभ्याम्
manīṣibhyām |
मनीषिभ्यः
manīṣibhyaḥ |
Genitivo |
मनीषिणः
manīṣiṇaḥ |
मनीषिणोः
manīṣiṇoḥ |
मनीषिणम्
manīṣiṇam |
Locativo |
मनीषिणि
manīṣiṇi |
मनीषिणोः
manīṣiṇoḥ |
मनीषिषु
manīṣiṣu |