Sanskrit tools

Sanskrit declension


Declension of मनुजात्मजा manujātmajā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनुजात्मजा manujātmajā
मनुजात्मजे manujātmaje
मनुजात्मजाः manujātmajāḥ
Vocative मनुजात्मजे manujātmaje
मनुजात्मजे manujātmaje
मनुजात्मजाः manujātmajāḥ
Accusative मनुजात्मजाम् manujātmajām
मनुजात्मजे manujātmaje
मनुजात्मजाः manujātmajāḥ
Instrumental मनुजात्मजया manujātmajayā
मनुजात्मजाभ्याम् manujātmajābhyām
मनुजात्मजाभिः manujātmajābhiḥ
Dative मनुजात्मजायै manujātmajāyai
मनुजात्मजाभ्याम् manujātmajābhyām
मनुजात्मजाभ्यः manujātmajābhyaḥ
Ablative मनुजात्मजायाः manujātmajāyāḥ
मनुजात्मजाभ्याम् manujātmajābhyām
मनुजात्मजाभ्यः manujātmajābhyaḥ
Genitive मनुजात्मजायाः manujātmajāyāḥ
मनुजात्मजयोः manujātmajayoḥ
मनुजात्मजानाम् manujātmajānām
Locative मनुजात्मजायाम् manujātmajāyām
मनुजात्मजयोः manujātmajayoḥ
मनुजात्मजासु manujātmajāsu