| Singular | Dual | Plural |
Nominativo |
मनुजात्मजा
manujātmajā
|
मनुजात्मजे
manujātmaje
|
मनुजात्मजाः
manujātmajāḥ
|
Vocativo |
मनुजात्मजे
manujātmaje
|
मनुजात्मजे
manujātmaje
|
मनुजात्मजाः
manujātmajāḥ
|
Acusativo |
मनुजात्मजाम्
manujātmajām
|
मनुजात्मजे
manujātmaje
|
मनुजात्मजाः
manujātmajāḥ
|
Instrumental |
मनुजात्मजया
manujātmajayā
|
मनुजात्मजाभ्याम्
manujātmajābhyām
|
मनुजात्मजाभिः
manujātmajābhiḥ
|
Dativo |
मनुजात्मजायै
manujātmajāyai
|
मनुजात्मजाभ्याम्
manujātmajābhyām
|
मनुजात्मजाभ्यः
manujātmajābhyaḥ
|
Ablativo |
मनुजात्मजायाः
manujātmajāyāḥ
|
मनुजात्मजाभ्याम्
manujātmajābhyām
|
मनुजात्मजाभ्यः
manujātmajābhyaḥ
|
Genitivo |
मनुजात्मजायाः
manujātmajāyāḥ
|
मनुजात्मजयोः
manujātmajayoḥ
|
मनुजात्मजानाम्
manujātmajānām
|
Locativo |
मनुजात्मजायाम्
manujātmajāyām
|
मनुजात्मजयोः
manujātmajayoḥ
|
मनुजात्मजासु
manujātmajāsu
|