Sanskrit tools

Sanskrit declension


Declension of मनुजाधिप manujādhipa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनुजाधिपः manujādhipaḥ
मनुजाधिपौ manujādhipau
मनुजाधिपाः manujādhipāḥ
Vocative मनुजाधिप manujādhipa
मनुजाधिपौ manujādhipau
मनुजाधिपाः manujādhipāḥ
Accusative मनुजाधिपम् manujādhipam
मनुजाधिपौ manujādhipau
मनुजाधिपान् manujādhipān
Instrumental मनुजाधिपेन manujādhipena
मनुजाधिपाभ्याम् manujādhipābhyām
मनुजाधिपैः manujādhipaiḥ
Dative मनुजाधिपाय manujādhipāya
मनुजाधिपाभ्याम् manujādhipābhyām
मनुजाधिपेभ्यः manujādhipebhyaḥ
Ablative मनुजाधिपात् manujādhipāt
मनुजाधिपाभ्याम् manujādhipābhyām
मनुजाधिपेभ्यः manujādhipebhyaḥ
Genitive मनुजाधिपस्य manujādhipasya
मनुजाधिपयोः manujādhipayoḥ
मनुजाधिपानाम् manujādhipānām
Locative मनुजाधिपे manujādhipe
मनुजाधिपयोः manujādhipayoḥ
मनुजाधिपेषु manujādhipeṣu