| Singular | Dual | Plural |
Nominativo |
मनुजाधिपः
manujādhipaḥ
|
मनुजाधिपौ
manujādhipau
|
मनुजाधिपाः
manujādhipāḥ
|
Vocativo |
मनुजाधिप
manujādhipa
|
मनुजाधिपौ
manujādhipau
|
मनुजाधिपाः
manujādhipāḥ
|
Acusativo |
मनुजाधिपम्
manujādhipam
|
मनुजाधिपौ
manujādhipau
|
मनुजाधिपान्
manujādhipān
|
Instrumental |
मनुजाधिपेन
manujādhipena
|
मनुजाधिपाभ्याम्
manujādhipābhyām
|
मनुजाधिपैः
manujādhipaiḥ
|
Dativo |
मनुजाधिपाय
manujādhipāya
|
मनुजाधिपाभ्याम्
manujādhipābhyām
|
मनुजाधिपेभ्यः
manujādhipebhyaḥ
|
Ablativo |
मनुजाधिपात्
manujādhipāt
|
मनुजाधिपाभ्याम्
manujādhipābhyām
|
मनुजाधिपेभ्यः
manujādhipebhyaḥ
|
Genitivo |
मनुजाधिपस्य
manujādhipasya
|
मनुजाधिपयोः
manujādhipayoḥ
|
मनुजाधिपानाम्
manujādhipānām
|
Locativo |
मनुजाधिपे
manujādhipe
|
मनुजाधिपयोः
manujādhipayoḥ
|
मनुजाधिपेषु
manujādhipeṣu
|